Loading...

सूर्य स्तोत्र

Sacred Scripture from Daily Mandir

Banner

WhatsApp


सूर्य ग्रह स्तोत्र


प्रात: स्मरामि खलु तत्सवितुर्वरेण्यंरूपं

हि मण्डलमृचोऽथ तनुर्यजूंषी ।

सामानि यस्य किरणा: प्रभवादिहेतुं

ब्रह्माहरात्मकमलक्ष्यचिन्त्यरूपम् ।। 1 ।।

प्रातर्नमामि तरणिं तनुवाऽमनोभि

ब्रह्मेन्द्रपूर्वकसुरैनतमर्चितं च ।

वृष्टि प्रमोचन विनिग्रह हेतुभूतं त्रैलोक्य

पालनपरंत्रिगुणात्मकं च ।। 2 ।।

प्रातर्भजामि सवितारमनन्तशक्तिं

पापौघशत्रुभयरोगहरं परं चं ।

तं सर्वलोककनाकात्मककालमूर्ति

गोकण्ठबंधन विमोचनमादिदेवम् ।। 3 ।।

ॐ चित्रं देवानामुदगादनीकं

चक्षुर्मित्रस्य वरुणस्याग्ने: ।

आप्रा धावाप्रथिवी अन्तरिक्षं

सूर्य आत्मा जगतस्तस्थुषश्र्व ।। 4 ।।

सूर्यो देवीमुषसं रोचमानां

मत्योन योषामभ्येति पश्र्वात् ।

यत्रा नरो देवयन्तो युगानि

वितन्वते प्रति भद्राय भद्रम् ।। 5 ।।

।। इति सूर्य ग्रह स्तोत्र सम्पूर्णम् ।।


---

Published by DailyMandir · May 5, 2025