सूर्य स्तोत्र

सूर्य ग्रह स्तोत्र
प्रात: स्मरामि खलु तत्सवितुर्वरेण्यंरूपं
हि मण्डलमृचोऽथ तनुर्यजूंषी ।
सामानि यस्य किरणा: प्रभवादिहेतुं
ब्रह्माहरात्मकमलक्ष्यचिन्त्यरूपम् ।। 1 ।।
प्रातर्नमामि तरणिं तनुवाऽमनोभि
ब्रह्मेन्द्रपूर्वकसुरैनतमर्चितं च ।
वृष्टि प्रमोचन विनिग्रह हेतुभूतं त्रैलोक्य
पालनपरंत्रिगुणात्मकं च ।। 2 ।।
प्रातर्भजामि सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं परं चं ।
तं सर्वलोककनाकात्मककालमूर्ति
गोकण्ठबंधन विमोचनमादिदेवम् ।। 3 ।।
ॐ चित्रं देवानामुदगादनीकं
चक्षुर्मित्रस्य वरुणस्याग्ने: ।
आप्रा धावाप्रथिवी अन्तरिक्षं
सूर्य आत्मा जगतस्तस्थुषश्र्व ।। 4 ।।
सूर्यो देवीमुषसं रोचमानां
मत्योन योषामभ्येति पश्र्वात् ।
यत्रा नरो देवयन्तो युगानि
वितन्वते प्रति भद्राय भद्रम् ।। 5 ।।
।। इति सूर्य ग्रह स्तोत्र सम्पूर्णम् ।।
---
Published by DailyMandir · May 5, 2025