Loading...

मंगल स्तोत्र

Sacred Scripture from Daily Mandir

Banner

WhatsApp


मंगल ग्रह स्तोत्र


रक्ताम्बरो रक्तवपु: किरीटी चतुर्मुखो मेघगदी गदाधृक् ।

धरासुत: शक्तिधरश्र्वशूली सदा मम स्याद्वरद: प्रशान्त: ।। 1 ।।

ॐमंगलो भूमिपुत्रश्र्व ऋणहर्ता धनप्रद: ।

स्थिरात्मज: महाकाय: सर्वकामार्थसाधक: ।। 2 ।।

लोहितो लोहिताऽगश्र्व सामगानां कृपाकर: ।

धरात्मज: कुजो भौमो भूतिदो भूमिनन्दन: ।। 3 ।।

अऽगारकोतिबलवानपि यो ग्रहाणंस्वेदोदृवस्त्रिनयनस्य पिनाकपाणे: ।

आरक्तचन्दनसुशीतलवारिणायोप्यभ्यचितोऽथ विपलां प्रददातिसिद्धिम् ।। 4 ।।

भौमो धरात्मज इति प्रथितः प्रथिव्यांदुःखापहो दुरितशोकसमस्तहर्ता ।

न्रणाम्रणं हरित तान्धनिन: प्रकुर्याध: पूजित: सकलमंगलवासरेषु ।। 5 ।।

एकेन हस्तेन गदां विभर्ति त्रिशूलमन्येन ऋजुकमेण ।

शक्तिं सदान्येन वरंददाति चतुर्भुजो मंगलमादधातु ।। 6 ।।

यो मंगलमादधाति मध्यग्रहो यच्छति वांछितार्थम् ।

धर्मार्थकामादिसुखं प्रभुत्वं कलत्र पुत्रैर्न कदा वियोग: ।। 7 ।।

कनकमयशरीरतेजसा दुर्निरीक्ष्यो हुतवह समकान्तिर्मालवे लब्धजन्मा ।

अवनिजतनमेषु श्रूयते य: पुराणो दिशतु मम विभूतिं भूमिज: सप्रभाव: ।। 8 ।।

॥ इति मंगल स्तोत्र संपूर्णम्‌ ॥


---

Published by DailyMandir · May 5, 2025