Loading...

ब्रहस्पति स्तोत्र

Sacred Scripture from Daily Mandir

Banner

WhatsApp


गुरु ब्रहस्पति ग्रह स्तोत्र


क्रौं शक्रादि देवै: परिपूजितोसि त्वं जीवभूतो जगतो हिताय ।

ददाति यो निर्मलशास्त्रबुद्धिं स वाक्पतिर्मे वितनोतु लक्ष्मीम् ।। 1 ।।

पीताम्बर: पीतवपु: किरीटश्र्वतुर्भजो देव गुरु: प्रशांत: ।

दधाति दण्डं च कमण्डलुं च तथाक्षसूत्रं वरदोस्तुमहम् ।। 2 ।।

ब्रहस्पति: सुराचार्योदयावानछुभलक्षण: ।

लोकत्रयगुरु: श्रीमान्सर्वज्ञ: सर्वतो विभु: ।। 3 ।।

सर्वेश: सर्वदा तुष्ठ: श्रेयस्क्रत्सर्वपूजित: ।

अकोधनो मुनिश्रेष्ठो नितिकर्ता महाबल: ।। 4 ।।

विश्र्वात्मा विश्र्वकर्ता च विश्र्वयोनिरयोनिज: ।

भूर्भुवो धनदाता च भर्ता जीवो जगत्पति: ।। 5 ।।

पंचविंशतिनामानि पुण्यानि शुभदानि च ।

नन्दगोपालपुत्राय भगवत्कीर्तितानि च ।। 6 ।।

प्रातरुत्थाय यो नित्यं कीर्तयेत्तु समाहितः ।

विप्रस्तस्यापि भगवान् प्रीत: स च न संशय: ।। 7 ।।

तंत्रान्तरेपि नम: सुरेन्द्रवन्धाय देवाचार्याय ते नम: ।

नमस्त्त्वनन्तसामर्थ्य वेदसिद्वान्तपारग ।। 8 ।।

सदानन्द नमस्तेस्तु नम: पीड़ाहराय च ।

नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ।। 9 ।।

नमोऽद्वितियरूपाय लम्बकूर्चाय ते नम: ।

नम: प्रहष्टनेत्राय विप्राणां पतये नम: ।। 10 ।।

नमो भार्गवशिष्याय विपन्नहितकारक ।

नमस्ते सुरसैन्याय विपन्नत्राणहेतवे ।। 11 ।।

विषमस्थस्तथा न्रणां सर्वकष्टप्रणाशमन् ।

प्रत्यहं तु पठेधो वै तस्यकामफलप्रदम् ।। 12 ।।

।। इति गुरु ब्रहस्पति स्तोत्र संपूर्णम्‌ ।।


---

Published by DailyMandir · May 5, 2025